A 1328-14 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1328/14
Title: Pāṇḍavagītā
Dimensions: 14.2 x 7.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks:
Reel No. A 1328-14 Inventory No. 99290
Title Pāṇḍavagītā
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 14.2 x 7.5 cm
Folios 26
Lines per Folio 5
Foliation figures in the upper left-hand margin under the abbreviation pā.gī. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/3815
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ
pāṃḍava uºº
prahlādanāra(2)daparāśarapuṃḍarīka-
vyāsaṃbarīṣaśukaśaunaka(3)bhīṣmakādyā (!) ||
rukmāṃgadārjunavaśiṣṭhavibhīṣa(4)ṇādyā
etān ahaṃ paramabhāgavatān namāmi 1
lomaśa uºº
dharmmo vivarddhati yudhiṣṭhirakītta(2r1)nena
pāpaṃ praṇaśyati vṛkodarakīrttanena
śatru(2)r vinaśyati dhanañjayakīrttanena
mādrīsutau (3) kathayatāṃ na bhavaṃti rogāḥ 2
brahmovāca
ye mā(4)navā vigatarāgaparaparakṣā (!)
nārāyaṇaṃ sura(5)guruṃ satataṃ smaraṃti |
dhyānena tena hatakilbi(2v1)ṣacetanās te
mātuḥ payodhararasaṃ na punaḥ pibaṃti (fol. 1v1–2v1)
End
namas te kama(26v1)lanābhāya namas te jalaśāyine
namas te ke(2)śavānaṃta vāsudeva namo stu te 1
vāsanā (!) (3) vāsudevasya vāsitaṃ bhuvanatrayaṃ
sarvabhū(4)tanivāsīnaṃ (!) vāsudeva mo (!) stu te 2
aparādha(5)sahasrāṇi kriyate (!) harniśaṃ mayā
dāso yam i/// (fol. 26r5–26v5)
Colophon
Bibliography