A 1328-14 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/14
Title: Pāṇḍavagītā
Dimensions: 14.2 x 7.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks:


Reel No. A 1328-14 Inventory No. 99290

Title Pāṇḍavagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 14.2 x 7.5 cm

Folios 26

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation pā.gī. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3815

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

pāṃḍava uºº

prahlādanāra(2)daparāśarapuṃḍarīka-

vyāsaṃbarīṣaśukaśaunaka(3)bhīṣmakādyā (!) ||

rukmāṃgadārjunavaśiṣṭhavibhīṣa(4)ṇādyā

etān ahaṃ paramabhāgavatān namāmi 1

lomaśa uºº

dharmmo vivarddhati yudhiṣṭhirakītta(2r1)nena

pāpaṃ praṇaśyati vṛkodarakīrttanena

śatru(2)r vinaśyati dhanañjayakīrttanena

mādrīsutau (3) kathayatāṃ na bhavaṃti rogāḥ 2 

brahmovāca

ye mā(4)navā vigatarāgaparaparakṣā (!)

nārāyaṇaṃ sura(5)guruṃ satataṃ smaraṃti |

dhyānena tena hatakilbi(2v1)ṣacetanās te

mātuḥ payodhararasaṃ na punaḥ pibaṃti (fol. 1v1–2v1)

End

namas te kama(26v1)lanābhāya namas te jalaśāyine

namas te ke(2)śavānaṃta vāsudeva namo stu te 1

vāsanā (!) (3) vāsudevasya vāsitaṃ bhuvanatrayaṃ

sarvabhū(4)tanivāsīnaṃ (!) vāsudeva mo (!) stu te 2

aparādha(5)sahasrāṇi kriyate (!) harniśaṃ mayā

dāso yam i/// (fol. 26r5–26v5)

Colophon

Bibliography